Declension table of ?nirdhārtarāṣṭrā

Deva

FeminineSingularDualPlural
Nominativenirdhārtarāṣṭrā nirdhārtarāṣṭre nirdhārtarāṣṭrāḥ
Vocativenirdhārtarāṣṭre nirdhārtarāṣṭre nirdhārtarāṣṭrāḥ
Accusativenirdhārtarāṣṭrām nirdhārtarāṣṭre nirdhārtarāṣṭrāḥ
Instrumentalnirdhārtarāṣṭrayā nirdhārtarāṣṭrābhyām nirdhārtarāṣṭrābhiḥ
Dativenirdhārtarāṣṭrāyai nirdhārtarāṣṭrābhyām nirdhārtarāṣṭrābhyaḥ
Ablativenirdhārtarāṣṭrāyāḥ nirdhārtarāṣṭrābhyām nirdhārtarāṣṭrābhyaḥ
Genitivenirdhārtarāṣṭrāyāḥ nirdhārtarāṣṭrayoḥ nirdhārtarāṣṭrāṇām
Locativenirdhārtarāṣṭrāyām nirdhārtarāṣṭrayoḥ nirdhārtarāṣṭrāsu

Adverb -nirdhārtarāṣṭram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria