Declension table of ?nirdhārtarāṣṭra

Deva

MasculineSingularDualPlural
Nominativenirdhārtarāṣṭraḥ nirdhārtarāṣṭrau nirdhārtarāṣṭrāḥ
Vocativenirdhārtarāṣṭra nirdhārtarāṣṭrau nirdhārtarāṣṭrāḥ
Accusativenirdhārtarāṣṭram nirdhārtarāṣṭrau nirdhārtarāṣṭrān
Instrumentalnirdhārtarāṣṭreṇa nirdhārtarāṣṭrābhyām nirdhārtarāṣṭraiḥ nirdhārtarāṣṭrebhiḥ
Dativenirdhārtarāṣṭrāya nirdhārtarāṣṭrābhyām nirdhārtarāṣṭrebhyaḥ
Ablativenirdhārtarāṣṭrāt nirdhārtarāṣṭrābhyām nirdhārtarāṣṭrebhyaḥ
Genitivenirdhārtarāṣṭrasya nirdhārtarāṣṭrayoḥ nirdhārtarāṣṭrāṇām
Locativenirdhārtarāṣṭre nirdhārtarāṣṭrayoḥ nirdhārtarāṣṭreṣu

Compound nirdhārtarāṣṭra -

Adverb -nirdhārtarāṣṭram -nirdhārtarāṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria