Declension table of ?nirdhāraṇīyā

Deva

FeminineSingularDualPlural
Nominativenirdhāraṇīyā nirdhāraṇīye nirdhāraṇīyāḥ
Vocativenirdhāraṇīye nirdhāraṇīye nirdhāraṇīyāḥ
Accusativenirdhāraṇīyām nirdhāraṇīye nirdhāraṇīyāḥ
Instrumentalnirdhāraṇīyayā nirdhāraṇīyābhyām nirdhāraṇīyābhiḥ
Dativenirdhāraṇīyāyai nirdhāraṇīyābhyām nirdhāraṇīyābhyaḥ
Ablativenirdhāraṇīyāyāḥ nirdhāraṇīyābhyām nirdhāraṇīyābhyaḥ
Genitivenirdhāraṇīyāyāḥ nirdhāraṇīyayoḥ nirdhāraṇīyānām
Locativenirdhāraṇīyāyām nirdhāraṇīyayoḥ nirdhāraṇīyāsu

Adverb -nirdhāraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria