Declension table of ?nirdhāraṇīya

Deva

NeuterSingularDualPlural
Nominativenirdhāraṇīyam nirdhāraṇīye nirdhāraṇīyāni
Vocativenirdhāraṇīya nirdhāraṇīye nirdhāraṇīyāni
Accusativenirdhāraṇīyam nirdhāraṇīye nirdhāraṇīyāni
Instrumentalnirdhāraṇīyena nirdhāraṇīyābhyām nirdhāraṇīyaiḥ
Dativenirdhāraṇīyāya nirdhāraṇīyābhyām nirdhāraṇīyebhyaḥ
Ablativenirdhāraṇīyāt nirdhāraṇīyābhyām nirdhāraṇīyebhyaḥ
Genitivenirdhāraṇīyasya nirdhāraṇīyayoḥ nirdhāraṇīyānām
Locativenirdhāraṇīye nirdhāraṇīyayoḥ nirdhāraṇīyeṣu

Compound nirdhāraṇīya -

Adverb -nirdhāraṇīyam -nirdhāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria