Declension table of ?nirdhāraṇīya

Deva

MasculineSingularDualPlural
Nominativenirdhāraṇīyaḥ nirdhāraṇīyau nirdhāraṇīyāḥ
Vocativenirdhāraṇīya nirdhāraṇīyau nirdhāraṇīyāḥ
Accusativenirdhāraṇīyam nirdhāraṇīyau nirdhāraṇīyān
Instrumentalnirdhāraṇīyena nirdhāraṇīyābhyām nirdhāraṇīyaiḥ
Dativenirdhāraṇīyāya nirdhāraṇīyābhyām nirdhāraṇīyebhyaḥ
Ablativenirdhāraṇīyāt nirdhāraṇīyābhyām nirdhāraṇīyebhyaḥ
Genitivenirdhāraṇīyasya nirdhāraṇīyayoḥ nirdhāraṇīyānām
Locativenirdhāraṇīye nirdhāraṇīyayoḥ nirdhāraṇīyeṣu

Compound nirdhāraṇīya -

Adverb -nirdhāraṇīyam -nirdhāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria