Declension table of ?nirdhāraṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirdhāraṇīyaḥ | nirdhāraṇīyau | nirdhāraṇīyāḥ |
Vocative | nirdhāraṇīya | nirdhāraṇīyau | nirdhāraṇīyāḥ |
Accusative | nirdhāraṇīyam | nirdhāraṇīyau | nirdhāraṇīyān |
Instrumental | nirdhāraṇīyena | nirdhāraṇīyābhyām | nirdhāraṇīyaiḥ |
Dative | nirdhāraṇīyāya | nirdhāraṇīyābhyām | nirdhāraṇīyebhyaḥ |
Ablative | nirdhāraṇīyāt | nirdhāraṇīyābhyām | nirdhāraṇīyebhyaḥ |
Genitive | nirdhāraṇīyasya | nirdhāraṇīyayoḥ | nirdhāraṇīyānām |
Locative | nirdhāraṇīye | nirdhāraṇīyayoḥ | nirdhāraṇīyeṣu |