Declension table of nirdhāraṇa

Deva

NeuterSingularDualPlural
Nominativenirdhāraṇam nirdhāraṇe nirdhāraṇāni
Vocativenirdhāraṇa nirdhāraṇe nirdhāraṇāni
Accusativenirdhāraṇam nirdhāraṇe nirdhāraṇāni
Instrumentalnirdhāraṇena nirdhāraṇābhyām nirdhāraṇaiḥ
Dativenirdhāraṇāya nirdhāraṇābhyām nirdhāraṇebhyaḥ
Ablativenirdhāraṇāt nirdhāraṇābhyām nirdhāraṇebhyaḥ
Genitivenirdhāraṇasya nirdhāraṇayoḥ nirdhāraṇānām
Locativenirdhāraṇe nirdhāraṇayoḥ nirdhāraṇeṣu

Compound nirdhāraṇa -

Adverb -nirdhāraṇam -nirdhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria