Declension table of nirdhāra

Deva

MasculineSingularDualPlural
Nominativenirdhāraḥ nirdhārau nirdhārāḥ
Vocativenirdhāra nirdhārau nirdhārāḥ
Accusativenirdhāram nirdhārau nirdhārān
Instrumentalnirdhāreṇa nirdhārābhyām nirdhāraiḥ nirdhārebhiḥ
Dativenirdhārāya nirdhārābhyām nirdhārebhyaḥ
Ablativenirdhārāt nirdhārābhyām nirdhārebhyaḥ
Genitivenirdhārasya nirdhārayoḥ nirdhārāṇām
Locativenirdhāre nirdhārayoḥ nirdhāreṣu

Compound nirdhāra -

Adverb -nirdhāram -nirdhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria