Declension table of nirdeśya

Deva

NeuterSingularDualPlural
Nominativenirdeśyam nirdeśye nirdeśyāni
Vocativenirdeśya nirdeśye nirdeśyāni
Accusativenirdeśyam nirdeśye nirdeśyāni
Instrumentalnirdeśyena nirdeśyābhyām nirdeśyaiḥ
Dativenirdeśyāya nirdeśyābhyām nirdeśyebhyaḥ
Ablativenirdeśyāt nirdeśyābhyām nirdeśyebhyaḥ
Genitivenirdeśyasya nirdeśyayoḥ nirdeśyānām
Locativenirdeśye nirdeśyayoḥ nirdeśyeṣu

Compound nirdeśya -

Adverb -nirdeśyam -nirdeśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria