Declension table of nirdeśya

Deva

MasculineSingularDualPlural
Nominativenirdeśyaḥ nirdeśyau nirdeśyāḥ
Vocativenirdeśya nirdeśyau nirdeśyāḥ
Accusativenirdeśyam nirdeśyau nirdeśyān
Instrumentalnirdeśyena nirdeśyābhyām nirdeśyaiḥ nirdeśyebhiḥ
Dativenirdeśyāya nirdeśyābhyām nirdeśyebhyaḥ
Ablativenirdeśyāt nirdeśyābhyām nirdeśyebhyaḥ
Genitivenirdeśyasya nirdeśyayoḥ nirdeśyānām
Locativenirdeśye nirdeśyayoḥ nirdeśyeṣu

Compound nirdeśya -

Adverb -nirdeśyam -nirdeśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria