Declension table of ?nirdeśapālana

Deva

NeuterSingularDualPlural
Nominativenirdeśapālanam nirdeśapālane nirdeśapālanāni
Vocativenirdeśapālana nirdeśapālane nirdeśapālanāni
Accusativenirdeśapālanam nirdeśapālane nirdeśapālanāni
Instrumentalnirdeśapālanena nirdeśapālanābhyām nirdeśapālanaiḥ
Dativenirdeśapālanāya nirdeśapālanābhyām nirdeśapālanebhyaḥ
Ablativenirdeśapālanāt nirdeśapālanābhyām nirdeśapālanebhyaḥ
Genitivenirdeśapālanasya nirdeśapālanayoḥ nirdeśapālanānām
Locativenirdeśapālane nirdeśapālanayoḥ nirdeśapālaneṣu

Compound nirdeśapālana -

Adverb -nirdeśapālanam -nirdeśapālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria