Declension table of ?nirdeśanīya

Deva

NeuterSingularDualPlural
Nominativenirdeśanīyam nirdeśanīye nirdeśanīyāni
Vocativenirdeśanīya nirdeśanīye nirdeśanīyāni
Accusativenirdeśanīyam nirdeśanīye nirdeśanīyāni
Instrumentalnirdeśanīyena nirdeśanīyābhyām nirdeśanīyaiḥ
Dativenirdeśanīyāya nirdeśanīyābhyām nirdeśanīyebhyaḥ
Ablativenirdeśanīyāt nirdeśanīyābhyām nirdeśanīyebhyaḥ
Genitivenirdeśanīyasya nirdeśanīyayoḥ nirdeśanīyānām
Locativenirdeśanīye nirdeśanīyayoḥ nirdeśanīyeṣu

Compound nirdeśanīya -

Adverb -nirdeśanīyam -nirdeśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria