Declension table of ?nirdeśakārin

Deva

MasculineSingularDualPlural
Nominativenirdeśakārī nirdeśakāriṇau nirdeśakāriṇaḥ
Vocativenirdeśakārin nirdeśakāriṇau nirdeśakāriṇaḥ
Accusativenirdeśakāriṇam nirdeśakāriṇau nirdeśakāriṇaḥ
Instrumentalnirdeśakāriṇā nirdeśakāribhyām nirdeśakāribhiḥ
Dativenirdeśakāriṇe nirdeśakāribhyām nirdeśakāribhyaḥ
Ablativenirdeśakāriṇaḥ nirdeśakāribhyām nirdeśakāribhyaḥ
Genitivenirdeśakāriṇaḥ nirdeśakāriṇoḥ nirdeśakāriṇām
Locativenirdeśakāriṇi nirdeśakāriṇoḥ nirdeśakāriṣu

Compound nirdeśakāri -

Adverb -nirdeśakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria