Declension table of ?nirdeśakāriṇī

Deva

FeminineSingularDualPlural
Nominativenirdeśakāriṇī nirdeśakāriṇyau nirdeśakāriṇyaḥ
Vocativenirdeśakāriṇi nirdeśakāriṇyau nirdeśakāriṇyaḥ
Accusativenirdeśakāriṇīm nirdeśakāriṇyau nirdeśakāriṇīḥ
Instrumentalnirdeśakāriṇyā nirdeśakāriṇībhyām nirdeśakāriṇībhiḥ
Dativenirdeśakāriṇyai nirdeśakāriṇībhyām nirdeśakāriṇībhyaḥ
Ablativenirdeśakāriṇyāḥ nirdeśakāriṇībhyām nirdeśakāriṇībhyaḥ
Genitivenirdeśakāriṇyāḥ nirdeśakāriṇyoḥ nirdeśakāriṇīnām
Locativenirdeśakāriṇyām nirdeśakāriṇyoḥ nirdeśakāriṇīṣu

Compound nirdeśakāriṇi - nirdeśakāriṇī -

Adverb -nirdeśakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria