Declension table of ?nirdeśakā

Deva

FeminineSingularDualPlural
Nominativenirdeśakā nirdeśake nirdeśakāḥ
Vocativenirdeśake nirdeśake nirdeśakāḥ
Accusativenirdeśakām nirdeśake nirdeśakāḥ
Instrumentalnirdeśakayā nirdeśakābhyām nirdeśakābhiḥ
Dativenirdeśakāyai nirdeśakābhyām nirdeśakābhyaḥ
Ablativenirdeśakāyāḥ nirdeśakābhyām nirdeśakābhyaḥ
Genitivenirdeśakāyāḥ nirdeśakayoḥ nirdeśakānām
Locativenirdeśakāyām nirdeśakayoḥ nirdeśakāsu

Adverb -nirdeśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria