Declension table of nirdeśa

Deva

MasculineSingularDualPlural
Nominativenirdeśaḥ nirdeśau nirdeśāḥ
Vocativenirdeśa nirdeśau nirdeśāḥ
Accusativenirdeśam nirdeśau nirdeśān
Instrumentalnirdeśena nirdeśābhyām nirdeśaiḥ nirdeśebhiḥ
Dativenirdeśāya nirdeśābhyām nirdeśebhyaḥ
Ablativenirdeśāt nirdeśābhyām nirdeśebhyaḥ
Genitivenirdeśasya nirdeśayoḥ nirdeśānām
Locativenirdeśe nirdeśayoḥ nirdeśeṣu

Compound nirdeśa -

Adverb -nirdeśam -nirdeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria