Declension table of nirdeva

Deva

NeuterSingularDualPlural
Nominativenirdevam nirdeve nirdevāni
Vocativenirdeva nirdeve nirdevāni
Accusativenirdevam nirdeve nirdevāni
Instrumentalnirdevena nirdevābhyām nirdevaiḥ
Dativenirdevāya nirdevābhyām nirdevebhyaḥ
Ablativenirdevāt nirdevābhyām nirdevebhyaḥ
Genitivenirdevasya nirdevayoḥ nirdevānām
Locativenirdeve nirdevayoḥ nirdeveṣu

Compound nirdeva -

Adverb -nirdevam -nirdevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria