Declension table of ?nirdaśatā

Deva

FeminineSingularDualPlural
Nominativenirdaśatā nirdaśate nirdaśatāḥ
Vocativenirdaśate nirdaśate nirdaśatāḥ
Accusativenirdaśatām nirdaśate nirdaśatāḥ
Instrumentalnirdaśatayā nirdaśatābhyām nirdaśatābhiḥ
Dativenirdaśatāyai nirdaśatābhyām nirdaśatābhyaḥ
Ablativenirdaśatāyāḥ nirdaśatābhyām nirdaśatābhyaḥ
Genitivenirdaśatāyāḥ nirdaśatayoḥ nirdaśatānām
Locativenirdaśatāyām nirdaśatayoḥ nirdaśatāsu

Adverb -nirdaśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria