Declension table of ?nirdaśanākṣijihvā

Deva

FeminineSingularDualPlural
Nominativenirdaśanākṣijihvā nirdaśanākṣijihve nirdaśanākṣijihvāḥ
Vocativenirdaśanākṣijihve nirdaśanākṣijihve nirdaśanākṣijihvāḥ
Accusativenirdaśanākṣijihvām nirdaśanākṣijihve nirdaśanākṣijihvāḥ
Instrumentalnirdaśanākṣijihvayā nirdaśanākṣijihvābhyām nirdaśanākṣijihvābhiḥ
Dativenirdaśanākṣijihvāyai nirdaśanākṣijihvābhyām nirdaśanākṣijihvābhyaḥ
Ablativenirdaśanākṣijihvāyāḥ nirdaśanākṣijihvābhyām nirdaśanākṣijihvābhyaḥ
Genitivenirdaśanākṣijihvāyāḥ nirdaśanākṣijihvayoḥ nirdaśanākṣijihvānām
Locativenirdaśanākṣijihvāyām nirdaśanākṣijihvayoḥ nirdaśanākṣijihvāsu

Adverb -nirdaśanākṣijihvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria