Declension table of ?nirdaśanākṣijihva

Deva

NeuterSingularDualPlural
Nominativenirdaśanākṣijihvam nirdaśanākṣijihve nirdaśanākṣijihvāni
Vocativenirdaśanākṣijihva nirdaśanākṣijihve nirdaśanākṣijihvāni
Accusativenirdaśanākṣijihvam nirdaśanākṣijihve nirdaśanākṣijihvāni
Instrumentalnirdaśanākṣijihvena nirdaśanākṣijihvābhyām nirdaśanākṣijihvaiḥ
Dativenirdaśanākṣijihvāya nirdaśanākṣijihvābhyām nirdaśanākṣijihvebhyaḥ
Ablativenirdaśanākṣijihvāt nirdaśanākṣijihvābhyām nirdaśanākṣijihvebhyaḥ
Genitivenirdaśanākṣijihvasya nirdaśanākṣijihvayoḥ nirdaśanākṣijihvānām
Locativenirdaśanākṣijihve nirdaśanākṣijihvayoḥ nirdaśanākṣijihveṣu

Compound nirdaśanākṣijihva -

Adverb -nirdaśanākṣijihvam -nirdaśanākṣijihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria