Declension table of ?nirdaśanā

Deva

FeminineSingularDualPlural
Nominativenirdaśanā nirdaśane nirdaśanāḥ
Vocativenirdaśane nirdaśane nirdaśanāḥ
Accusativenirdaśanām nirdaśane nirdaśanāḥ
Instrumentalnirdaśanayā nirdaśanābhyām nirdaśanābhiḥ
Dativenirdaśanāyai nirdaśanābhyām nirdaśanābhyaḥ
Ablativenirdaśanāyāḥ nirdaśanābhyām nirdaśanābhyaḥ
Genitivenirdaśanāyāḥ nirdaśanayoḥ nirdaśanānām
Locativenirdaśanāyām nirdaśanayoḥ nirdaśanāsu

Adverb -nirdaśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria