Declension table of ?nirdaśana

Deva

NeuterSingularDualPlural
Nominativenirdaśanam nirdaśane nirdaśanāni
Vocativenirdaśana nirdaśane nirdaśanāni
Accusativenirdaśanam nirdaśane nirdaśanāni
Instrumentalnirdaśanena nirdaśanābhyām nirdaśanaiḥ
Dativenirdaśanāya nirdaśanābhyām nirdaśanebhyaḥ
Ablativenirdaśanāt nirdaśanābhyām nirdaśanebhyaḥ
Genitivenirdaśanasya nirdaśanayoḥ nirdaśanānām
Locativenirdaśane nirdaśanayoḥ nirdaśaneṣu

Compound nirdaśana -

Adverb -nirdaśanam -nirdaśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria