Declension table of ?nirdaśana

Deva

MasculineSingularDualPlural
Nominativenirdaśanaḥ nirdaśanau nirdaśanāḥ
Vocativenirdaśana nirdaśanau nirdaśanāḥ
Accusativenirdaśanam nirdaśanau nirdaśanān
Instrumentalnirdaśanena nirdaśanābhyām nirdaśanaiḥ nirdaśanebhiḥ
Dativenirdaśanāya nirdaśanābhyām nirdaśanebhyaḥ
Ablativenirdaśanāt nirdaśanābhyām nirdaśanebhyaḥ
Genitivenirdaśanasya nirdaśanayoḥ nirdaśanānām
Locativenirdaśane nirdaśanayoḥ nirdaśaneṣu

Compound nirdaśana -

Adverb -nirdaśanam -nirdaśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria