Declension table of ?nirdaśā

Deva

FeminineSingularDualPlural
Nominativenirdaśā nirdaśe nirdaśāḥ
Vocativenirdaśe nirdaśe nirdaśāḥ
Accusativenirdaśām nirdaśe nirdaśāḥ
Instrumentalnirdaśayā nirdaśābhyām nirdaśābhiḥ
Dativenirdaśāyai nirdaśābhyām nirdaśābhyaḥ
Ablativenirdaśāyāḥ nirdaśābhyām nirdaśābhyaḥ
Genitivenirdaśāyāḥ nirdaśayoḥ nirdaśānām
Locativenirdaśāyām nirdaśayoḥ nirdaśāsu

Adverb -nirdaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria