Declension table of ?nirdayatva

Deva

NeuterSingularDualPlural
Nominativenirdayatvam nirdayatve nirdayatvāni
Vocativenirdayatva nirdayatve nirdayatvāni
Accusativenirdayatvam nirdayatve nirdayatvāni
Instrumentalnirdayatvena nirdayatvābhyām nirdayatvaiḥ
Dativenirdayatvāya nirdayatvābhyām nirdayatvebhyaḥ
Ablativenirdayatvāt nirdayatvābhyām nirdayatvebhyaḥ
Genitivenirdayatvasya nirdayatvayoḥ nirdayatvānām
Locativenirdayatve nirdayatvayoḥ nirdayatveṣu

Compound nirdayatva -

Adverb -nirdayatvam -nirdayatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria