Declension table of ?nirdayaratiśramālasā

Deva

FeminineSingularDualPlural
Nominativenirdayaratiśramālasā nirdayaratiśramālase nirdayaratiśramālasāḥ
Vocativenirdayaratiśramālase nirdayaratiśramālase nirdayaratiśramālasāḥ
Accusativenirdayaratiśramālasām nirdayaratiśramālase nirdayaratiśramālasāḥ
Instrumentalnirdayaratiśramālasayā nirdayaratiśramālasābhyām nirdayaratiśramālasābhiḥ
Dativenirdayaratiśramālasāyai nirdayaratiśramālasābhyām nirdayaratiśramālasābhyaḥ
Ablativenirdayaratiśramālasāyāḥ nirdayaratiśramālasābhyām nirdayaratiśramālasābhyaḥ
Genitivenirdayaratiśramālasāyāḥ nirdayaratiśramālasayoḥ nirdayaratiśramālasānām
Locativenirdayaratiśramālasāyām nirdayaratiśramālasayoḥ nirdayaratiśramālasāsu

Adverb -nirdayaratiśramālasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria