Declension table of ?nirdayā

Deva

FeminineSingularDualPlural
Nominativenirdayā nirdaye nirdayāḥ
Vocativenirdaye nirdaye nirdayāḥ
Accusativenirdayām nirdaye nirdayāḥ
Instrumentalnirdayayā nirdayābhyām nirdayābhiḥ
Dativenirdayāyai nirdayābhyām nirdayābhyaḥ
Ablativenirdayāyāḥ nirdayābhyām nirdayābhyaḥ
Genitivenirdayāyāḥ nirdayayoḥ nirdayānām
Locativenirdayāyām nirdayayoḥ nirdayāsu

Adverb -nirdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria