Declension table of nirdaya

Deva

NeuterSingularDualPlural
Nominativenirdayam nirdaye nirdayāni
Vocativenirdaya nirdaye nirdayāni
Accusativenirdayam nirdaye nirdayāni
Instrumentalnirdayena nirdayābhyām nirdayaiḥ
Dativenirdayāya nirdayābhyām nirdayebhyaḥ
Ablativenirdayāt nirdayābhyām nirdayebhyaḥ
Genitivenirdayasya nirdayayoḥ nirdayānām
Locativenirdaye nirdayayoḥ nirdayeṣu

Compound nirdaya -

Adverb -nirdayam -nirdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria