Declension table of nirdaya

Deva

MasculineSingularDualPlural
Nominativenirdayaḥ nirdayau nirdayāḥ
Vocativenirdaya nirdayau nirdayāḥ
Accusativenirdayam nirdayau nirdayān
Instrumentalnirdayena nirdayābhyām nirdayaiḥ nirdayebhiḥ
Dativenirdayāya nirdayābhyām nirdayebhyaḥ
Ablativenirdayāt nirdayābhyām nirdayebhyaḥ
Genitivenirdayasya nirdayayoḥ nirdayānām
Locativenirdaye nirdayayoḥ nirdayeṣu

Compound nirdaya -

Adverb -nirdayam -nirdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria