Declension table of ?nirdahanā

Deva

FeminineSingularDualPlural
Nominativenirdahanā nirdahane nirdahanāḥ
Vocativenirdahane nirdahane nirdahanāḥ
Accusativenirdahanām nirdahane nirdahanāḥ
Instrumentalnirdahanayā nirdahanābhyām nirdahanābhiḥ
Dativenirdahanāyai nirdahanābhyām nirdahanābhyaḥ
Ablativenirdahanāyāḥ nirdahanābhyām nirdahanābhyaḥ
Genitivenirdahanāyāḥ nirdahanayoḥ nirdahanānām
Locativenirdahanāyām nirdahanayoḥ nirdahanāsu

Adverb -nirdahanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria