Declension table of ?nirdahana

Deva

NeuterSingularDualPlural
Nominativenirdahanam nirdahane nirdahanāni
Vocativenirdahana nirdahane nirdahanāni
Accusativenirdahanam nirdahane nirdahanāni
Instrumentalnirdahanena nirdahanābhyām nirdahanaiḥ
Dativenirdahanāya nirdahanābhyām nirdahanebhyaḥ
Ablativenirdahanāt nirdahanābhyām nirdahanebhyaḥ
Genitivenirdahanasya nirdahanayoḥ nirdahanānām
Locativenirdahane nirdahanayoḥ nirdahaneṣu

Compound nirdahana -

Adverb -nirdahanam -nirdahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria