Declension table of ?nirdahana

Deva

MasculineSingularDualPlural
Nominativenirdahanaḥ nirdahanau nirdahanāḥ
Vocativenirdahana nirdahanau nirdahanāḥ
Accusativenirdahanam nirdahanau nirdahanān
Instrumentalnirdahanena nirdahanābhyām nirdahanaiḥ nirdahanebhiḥ
Dativenirdahanāya nirdahanābhyām nirdahanebhyaḥ
Ablativenirdahanāt nirdahanābhyām nirdahanebhyaḥ
Genitivenirdahanasya nirdahanayoḥ nirdahanānām
Locativenirdahane nirdahanayoḥ nirdahaneṣu

Compound nirdahana -

Adverb -nirdahanam -nirdahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria