Declension table of ?nirdārita

Deva

MasculineSingularDualPlural
Nominativenirdāritaḥ nirdāritau nirdāritāḥ
Vocativenirdārita nirdāritau nirdāritāḥ
Accusativenirdāritam nirdāritau nirdāritān
Instrumentalnirdāritena nirdāritābhyām nirdāritaiḥ nirdāritebhiḥ
Dativenirdāritāya nirdāritābhyām nirdāritebhyaḥ
Ablativenirdāritāt nirdāritābhyām nirdāritebhyaḥ
Genitivenirdāritasya nirdāritayoḥ nirdāritānām
Locativenirdārite nirdāritayoḥ nirdāriteṣu

Compound nirdārita -

Adverb -nirdāritam -nirdāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria