Declension table of ?nirdāridrya

Deva

NeuterSingularDualPlural
Nominativenirdāridryam nirdāridrye nirdāridryāṇi
Vocativenirdāridrya nirdāridrye nirdāridryāṇi
Accusativenirdāridryam nirdāridrye nirdāridryāṇi
Instrumentalnirdāridryeṇa nirdāridryābhyām nirdāridryaiḥ
Dativenirdāridryāya nirdāridryābhyām nirdāridryebhyaḥ
Ablativenirdāridryāt nirdāridryābhyām nirdāridryebhyaḥ
Genitivenirdāridryasya nirdāridryayoḥ nirdāridryāṇām
Locativenirdāridrye nirdāridryayoḥ nirdāridryeṣu

Compound nirdāridrya -

Adverb -nirdāridryam -nirdāridryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria