Declension table of nirdākṣiṇya

Deva

NeuterSingularDualPlural
Nominativenirdākṣiṇyam nirdākṣiṇye nirdākṣiṇyāni
Vocativenirdākṣiṇya nirdākṣiṇye nirdākṣiṇyāni
Accusativenirdākṣiṇyam nirdākṣiṇye nirdākṣiṇyāni
Instrumentalnirdākṣiṇyena nirdākṣiṇyābhyām nirdākṣiṇyaiḥ
Dativenirdākṣiṇyāya nirdākṣiṇyābhyām nirdākṣiṇyebhyaḥ
Ablativenirdākṣiṇyāt nirdākṣiṇyābhyām nirdākṣiṇyebhyaḥ
Genitivenirdākṣiṇyasya nirdākṣiṇyayoḥ nirdākṣiṇyānām
Locativenirdākṣiṇye nirdākṣiṇyayoḥ nirdākṣiṇyeṣu

Compound nirdākṣiṇya -

Adverb -nirdākṣiṇyam -nirdākṣiṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria