Declension table of ?nirdāhukā

Deva

FeminineSingularDualPlural
Nominativenirdāhukā nirdāhuke nirdāhukāḥ
Vocativenirdāhuke nirdāhuke nirdāhukāḥ
Accusativenirdāhukām nirdāhuke nirdāhukāḥ
Instrumentalnirdāhukayā nirdāhukābhyām nirdāhukābhiḥ
Dativenirdāhukāyai nirdāhukābhyām nirdāhukābhyaḥ
Ablativenirdāhukāyāḥ nirdāhukābhyām nirdāhukābhyaḥ
Genitivenirdāhukāyāḥ nirdāhukayoḥ nirdāhukānām
Locativenirdāhukāyām nirdāhukayoḥ nirdāhukāsu

Adverb -nirdāhukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria