Declension table of ?nirdāhukaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirdāhukaḥ | nirdāhukau | nirdāhukāḥ |
Vocative | nirdāhuka | nirdāhukau | nirdāhukāḥ |
Accusative | nirdāhukam | nirdāhukau | nirdāhukān |
Instrumental | nirdāhukena | nirdāhukābhyām | nirdāhukaiḥ |
Dative | nirdāhukāya | nirdāhukābhyām | nirdāhukebhyaḥ |
Ablative | nirdāhukāt | nirdāhukābhyām | nirdāhukebhyaḥ |
Genitive | nirdāhukasya | nirdāhukayoḥ | nirdāhukānām |
Locative | nirdāhuke | nirdāhukayoḥ | nirdāhukeṣu |