Declension table of ?nirdāha

Deva

MasculineSingularDualPlural
Nominativenirdāhaḥ nirdāhau nirdāhāḥ
Vocativenirdāha nirdāhau nirdāhāḥ
Accusativenirdāham nirdāhau nirdāhān
Instrumentalnirdāhena nirdāhābhyām nirdāhaiḥ nirdāhebhiḥ
Dativenirdāhāya nirdāhābhyām nirdāhebhyaḥ
Ablativenirdāhāt nirdāhābhyām nirdāhebhyaḥ
Genitivenirdāhasya nirdāhayoḥ nirdāhānām
Locativenirdāhe nirdāhayoḥ nirdāheṣu

Compound nirdāha -

Adverb -nirdāham -nirdāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria