Declension table of ?nirdaṭa

Deva

NeuterSingularDualPlural
Nominativenirdaṭam nirdaṭe nirdaṭāni
Vocativenirdaṭa nirdaṭe nirdaṭāni
Accusativenirdaṭam nirdaṭe nirdaṭāni
Instrumentalnirdaṭena nirdaṭābhyām nirdaṭaiḥ
Dativenirdaṭāya nirdaṭābhyām nirdaṭebhyaḥ
Ablativenirdaṭāt nirdaṭābhyām nirdaṭebhyaḥ
Genitivenirdaṭasya nirdaṭayoḥ nirdaṭānām
Locativenirdaṭe nirdaṭayoḥ nirdaṭeṣu

Compound nirdaṭa -

Adverb -nirdaṭam -nirdaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria