Declension table of ?nirdaṭa

Deva

MasculineSingularDualPlural
Nominativenirdaṭaḥ nirdaṭau nirdaṭāḥ
Vocativenirdaṭa nirdaṭau nirdaṭāḥ
Accusativenirdaṭam nirdaṭau nirdaṭān
Instrumentalnirdaṭena nirdaṭābhyām nirdaṭaiḥ nirdaṭebhiḥ
Dativenirdaṭāya nirdaṭābhyām nirdaṭebhyaḥ
Ablativenirdaṭāt nirdaṭābhyām nirdaṭebhyaḥ
Genitivenirdaṭasya nirdaṭayoḥ nirdaṭānām
Locativenirdaṭe nirdaṭayoḥ nirdaṭeṣu

Compound nirdaṭa -

Adverb -nirdaṭam -nirdaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria