Declension table of ?nirdaṇḍā

Deva

FeminineSingularDualPlural
Nominativenirdaṇḍā nirdaṇḍe nirdaṇḍāḥ
Vocativenirdaṇḍe nirdaṇḍe nirdaṇḍāḥ
Accusativenirdaṇḍām nirdaṇḍe nirdaṇḍāḥ
Instrumentalnirdaṇḍayā nirdaṇḍābhyām nirdaṇḍābhiḥ
Dativenirdaṇḍāyai nirdaṇḍābhyām nirdaṇḍābhyaḥ
Ablativenirdaṇḍāyāḥ nirdaṇḍābhyām nirdaṇḍābhyaḥ
Genitivenirdaṇḍāyāḥ nirdaṇḍayoḥ nirdaṇḍānām
Locativenirdaṇḍāyām nirdaṇḍayoḥ nirdaṇḍāsu

Adverb -nirdaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria