Declension table of ?nirdaṇḍa

Deva

NeuterSingularDualPlural
Nominativenirdaṇḍam nirdaṇḍe nirdaṇḍāni
Vocativenirdaṇḍa nirdaṇḍe nirdaṇḍāni
Accusativenirdaṇḍam nirdaṇḍe nirdaṇḍāni
Instrumentalnirdaṇḍena nirdaṇḍābhyām nirdaṇḍaiḥ
Dativenirdaṇḍāya nirdaṇḍābhyām nirdaṇḍebhyaḥ
Ablativenirdaṇḍāt nirdaṇḍābhyām nirdaṇḍebhyaḥ
Genitivenirdaṇḍasya nirdaṇḍayoḥ nirdaṇḍānām
Locativenirdaṇḍe nirdaṇḍayoḥ nirdaṇḍeṣu

Compound nirdaṇḍa -

Adverb -nirdaṇḍam -nirdaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria