Declension table of ?nirdaṃśinī

Deva

FeminineSingularDualPlural
Nominativenirdaṃśinī nirdaṃśinyau nirdaṃśinyaḥ
Vocativenirdaṃśini nirdaṃśinyau nirdaṃśinyaḥ
Accusativenirdaṃśinīm nirdaṃśinyau nirdaṃśinīḥ
Instrumentalnirdaṃśinyā nirdaṃśinībhyām nirdaṃśinībhiḥ
Dativenirdaṃśinyai nirdaṃśinībhyām nirdaṃśinībhyaḥ
Ablativenirdaṃśinyāḥ nirdaṃśinībhyām nirdaṃśinībhyaḥ
Genitivenirdaṃśinyāḥ nirdaṃśinyoḥ nirdaṃśinīnām
Locativenirdaṃśinyām nirdaṃśinyoḥ nirdaṃśinīṣu

Compound nirdaṃśini - nirdaṃśinī -

Adverb -nirdaṃśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria