Declension table of ?nirdaṃśin

Deva

NeuterSingularDualPlural
Nominativenirdaṃśi nirdaṃśinī nirdaṃśīni
Vocativenirdaṃśin nirdaṃśi nirdaṃśinī nirdaṃśīni
Accusativenirdaṃśi nirdaṃśinī nirdaṃśīni
Instrumentalnirdaṃśinā nirdaṃśibhyām nirdaṃśibhiḥ
Dativenirdaṃśine nirdaṃśibhyām nirdaṃśibhyaḥ
Ablativenirdaṃśinaḥ nirdaṃśibhyām nirdaṃśibhyaḥ
Genitivenirdaṃśinaḥ nirdaṃśinoḥ nirdaṃśinām
Locativenirdaṃśini nirdaṃśinoḥ nirdaṃśiṣu

Compound nirdaṃśi -

Adverb -nirdaṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria