Declension table of ?nirdaḍa

Deva

NeuterSingularDualPlural
Nominativenirdaḍam nirdaḍe nirdaḍāni
Vocativenirdaḍa nirdaḍe nirdaḍāni
Accusativenirdaḍam nirdaḍe nirdaḍāni
Instrumentalnirdaḍena nirdaḍābhyām nirdaḍaiḥ
Dativenirdaḍāya nirdaḍābhyām nirdaḍebhyaḥ
Ablativenirdaḍāt nirdaḍābhyām nirdaḍebhyaḥ
Genitivenirdaḍasya nirdaḍayoḥ nirdaḍānām
Locativenirdaḍe nirdaḍayoḥ nirdaḍeṣu

Compound nirdaḍa -

Adverb -nirdaḍam -nirdaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria