Declension table of ?nirbījatva

Deva

NeuterSingularDualPlural
Nominativenirbījatvam nirbījatve nirbījatvāni
Vocativenirbījatva nirbījatve nirbījatvāni
Accusativenirbījatvam nirbījatve nirbījatvāni
Instrumentalnirbījatvena nirbījatvābhyām nirbījatvaiḥ
Dativenirbījatvāya nirbījatvābhyām nirbījatvebhyaḥ
Ablativenirbījatvāt nirbījatvābhyām nirbījatvebhyaḥ
Genitivenirbījatvasya nirbījatvayoḥ nirbījatvānām
Locativenirbījatve nirbījatvayoḥ nirbījatveṣu

Compound nirbījatva -

Adverb -nirbījatvam -nirbījatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria