Declension table of ?nirbhūti

Deva

FeminineSingularDualPlural
Nominativenirbhūtiḥ nirbhūtī nirbhūtayaḥ
Vocativenirbhūte nirbhūtī nirbhūtayaḥ
Accusativenirbhūtim nirbhūtī nirbhūtīḥ
Instrumentalnirbhūtyā nirbhūtibhyām nirbhūtibhiḥ
Dativenirbhūtyai nirbhūtaye nirbhūtibhyām nirbhūtibhyaḥ
Ablativenirbhūtyāḥ nirbhūteḥ nirbhūtibhyām nirbhūtibhyaḥ
Genitivenirbhūtyāḥ nirbhūteḥ nirbhūtyoḥ nirbhūtīnām
Locativenirbhūtyām nirbhūtau nirbhūtyoḥ nirbhūtiṣu

Compound nirbhūti -

Adverb -nirbhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria