Declension table of ?nirbhugna

Deva

NeuterSingularDualPlural
Nominativenirbhugnam nirbhugne nirbhugnāni
Vocativenirbhugna nirbhugne nirbhugnāni
Accusativenirbhugnam nirbhugne nirbhugnāni
Instrumentalnirbhugnena nirbhugnābhyām nirbhugnaiḥ
Dativenirbhugnāya nirbhugnābhyām nirbhugnebhyaḥ
Ablativenirbhugnāt nirbhugnābhyām nirbhugnebhyaḥ
Genitivenirbhugnasya nirbhugnayoḥ nirbhugnānām
Locativenirbhugne nirbhugnayoḥ nirbhugneṣu

Compound nirbhugna -

Adverb -nirbhugnam -nirbhugnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria