Declension table of ?nirbhoga

Deva

NeuterSingularDualPlural
Nominativenirbhogam nirbhoge nirbhogāṇi
Vocativenirbhoga nirbhoge nirbhogāṇi
Accusativenirbhogam nirbhoge nirbhogāṇi
Instrumentalnirbhogeṇa nirbhogābhyām nirbhogaiḥ
Dativenirbhogāya nirbhogābhyām nirbhogebhyaḥ
Ablativenirbhogāt nirbhogābhyām nirbhogebhyaḥ
Genitivenirbhogasya nirbhogayoḥ nirbhogāṇām
Locativenirbhoge nirbhogayoḥ nirbhogeṣu

Compound nirbhoga -

Adverb -nirbhogam -nirbhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria