Declension table of nirbhinna

Deva

MasculineSingularDualPlural
Nominativenirbhinnaḥ nirbhinnau nirbhinnāḥ
Vocativenirbhinna nirbhinnau nirbhinnāḥ
Accusativenirbhinnam nirbhinnau nirbhinnān
Instrumentalnirbhinnena nirbhinnābhyām nirbhinnaiḥ nirbhinnebhiḥ
Dativenirbhinnāya nirbhinnābhyām nirbhinnebhyaḥ
Ablativenirbhinnāt nirbhinnābhyām nirbhinnebhyaḥ
Genitivenirbhinnasya nirbhinnayoḥ nirbhinnānām
Locativenirbhinne nirbhinnayoḥ nirbhinneṣu

Compound nirbhinna -

Adverb -nirbhinnam -nirbhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria