Declension table of ?nirbhīta

Deva

NeuterSingularDualPlural
Nominativenirbhītam nirbhīte nirbhītāni
Vocativenirbhīta nirbhīte nirbhītāni
Accusativenirbhītam nirbhīte nirbhītāni
Instrumentalnirbhītena nirbhītābhyām nirbhītaiḥ
Dativenirbhītāya nirbhītābhyām nirbhītebhyaḥ
Ablativenirbhītāt nirbhītābhyām nirbhītebhyaḥ
Genitivenirbhītasya nirbhītayoḥ nirbhītānām
Locativenirbhīte nirbhītayoḥ nirbhīteṣu

Compound nirbhīta -

Adverb -nirbhītam -nirbhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria